Declension table of ?dūḍhavatī

Deva

FeminineSingularDualPlural
Nominativedūḍhavatī dūḍhavatyau dūḍhavatyaḥ
Vocativedūḍhavati dūḍhavatyau dūḍhavatyaḥ
Accusativedūḍhavatīm dūḍhavatyau dūḍhavatīḥ
Instrumentaldūḍhavatyā dūḍhavatībhyām dūḍhavatībhiḥ
Dativedūḍhavatyai dūḍhavatībhyām dūḍhavatībhyaḥ
Ablativedūḍhavatyāḥ dūḍhavatībhyām dūḍhavatībhyaḥ
Genitivedūḍhavatyāḥ dūḍhavatyoḥ dūḍhavatīnām
Locativedūḍhavatyām dūḍhavatyoḥ dūḍhavatīṣu

Compound dūḍhavati - dūḍhavatī -

Adverb -dūḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria