Declension table of ?dūḍhavat

Deva

NeuterSingularDualPlural
Nominativedūḍhavat dūḍhavantī dūḍhavatī dūḍhavanti
Vocativedūḍhavat dūḍhavantī dūḍhavatī dūḍhavanti
Accusativedūḍhavat dūḍhavantī dūḍhavatī dūḍhavanti
Instrumentaldūḍhavatā dūḍhavadbhyām dūḍhavadbhiḥ
Dativedūḍhavate dūḍhavadbhyām dūḍhavadbhyaḥ
Ablativedūḍhavataḥ dūḍhavadbhyām dūḍhavadbhyaḥ
Genitivedūḍhavataḥ dūḍhavatoḥ dūḍhavatām
Locativedūḍhavati dūḍhavatoḥ dūḍhavatsu

Adverb -dūḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria