Declension table of ?dūḍhavat

Deva

MasculineSingularDualPlural
Nominativedūḍhavān dūḍhavantau dūḍhavantaḥ
Vocativedūḍhavan dūḍhavantau dūḍhavantaḥ
Accusativedūḍhavantam dūḍhavantau dūḍhavataḥ
Instrumentaldūḍhavatā dūḍhavadbhyām dūḍhavadbhiḥ
Dativedūḍhavate dūḍhavadbhyām dūḍhavadbhyaḥ
Ablativedūḍhavataḥ dūḍhavadbhyām dūḍhavadbhyaḥ
Genitivedūḍhavataḥ dūḍhavatoḥ dūḍhavatām
Locativedūḍhavati dūḍhavatoḥ dūḍhavatsu

Compound dūḍhavat -

Adverb -dūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria