Declension table of ?dūḍha

Deva

MasculineSingularDualPlural
Nominativedūḍhaḥ dūḍhau dūḍhāḥ
Vocativedūḍha dūḍhau dūḍhāḥ
Accusativedūḍham dūḍhau dūḍhān
Instrumentaldūḍhena dūḍhābhyām dūḍhaiḥ dūḍhebhiḥ
Dativedūḍhāya dūḍhābhyām dūḍhebhyaḥ
Ablativedūḍhāt dūḍhābhyām dūḍhebhyaḥ
Genitivedūḍhasya dūḍhayoḥ dūḍhānām
Locativedūḍhe dūḍhayoḥ dūḍheṣu

Compound dūḍha -

Adverb -dūḍham -dūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria