सुबन्तावली ?दूडभ

Roma

पुमान्एकद्विबहु
प्रथमादूडभः दूडभौ दूडभाः
सम्बोधनम्दूडभ दूडभौ दूडभाः
द्वितीयादूडभम् दूडभौ दूडभान्
तृतीयादूडभेन दूडभाभ्याम् दूडभैः दूडभेभिः
चतुर्थीदूडभाय दूडभाभ्याम् दूडभेभ्यः
पञ्चमीदूडभात् दूडभाभ्याम् दूडभेभ्यः
षष्ठीदूडभस्य दूडभयोः दूडभानाम्
सप्तमीदूडभे दूडभयोः दूडभेषु

समास दूडभ

अव्यय ॰दूडभम् ॰दूडभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria