सुबन्तावली दुस्त्यज

Roma

नपुंसकम्एकद्विबहु
प्रथमादुस्त्यजम् दुस्त्यजे दुस्त्यजानि
सम्बोधनम्दुस्त्यज दुस्त्यजे दुस्त्यजानि
द्वितीयादुस्त्यजम् दुस्त्यजे दुस्त्यजानि
तृतीयादुस्त्यजेन दुस्त्यजाभ्याम् दुस्त्यजैः
चतुर्थीदुस्त्यजाय दुस्त्यजाभ्याम् दुस्त्यजेभ्यः
पञ्चमीदुस्त्यजात् दुस्त्यजाभ्याम् दुस्त्यजेभ्यः
षष्ठीदुस्त्यजस्य दुस्त्यजयोः दुस्त्यजानाम्
सप्तमीदुस्त्यजे दुस्त्यजयोः दुस्त्यजेषु

समास दुस्त्यज

अव्यय ॰दुस्त्यजम् ॰दुस्त्यजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria