सुबन्तावली ?दुस्त्याज्य

Roma

पुमान्एकद्विबहु
प्रथमादुस्त्याज्यः दुस्त्याज्यौ दुस्त्याज्याः
सम्बोधनम्दुस्त्याज्य दुस्त्याज्यौ दुस्त्याज्याः
द्वितीयादुस्त्याज्यम् दुस्त्याज्यौ दुस्त्याज्यान्
तृतीयादुस्त्याज्येन दुस्त्याज्याभ्याम् दुस्त्याज्यैः दुस्त्याज्येभिः
चतुर्थीदुस्त्याज्याय दुस्त्याज्याभ्याम् दुस्त्याज्येभ्यः
पञ्चमीदुस्त्याज्यात् दुस्त्याज्याभ्याम् दुस्त्याज्येभ्यः
षष्ठीदुस्त्याज्यस्य दुस्त्याज्ययोः दुस्त्याज्यानाम्
सप्तमीदुस्त्याज्ये दुस्त्याज्ययोः दुस्त्याज्येषु

समास दुस्त्याज्य

अव्यय ॰दुस्त्याज्यम् ॰दुस्त्याज्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria