Declension table of dustara

Deva

MasculineSingularDualPlural
Nominativedustaraḥ dustarau dustarāḥ
Vocativedustara dustarau dustarāḥ
Accusativedustaram dustarau dustarān
Instrumentaldustareṇa dustarābhyām dustaraiḥ dustarebhiḥ
Dativedustarāya dustarābhyām dustarebhyaḥ
Ablativedustarāt dustarābhyām dustarebhyaḥ
Genitivedustarasya dustarayoḥ dustarāṇām
Locativedustare dustarayoḥ dustareṣu

Compound dustara -

Adverb -dustaram -dustarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria