Declension table of ?duryodha

Deva

MasculineSingularDualPlural
Nominativeduryodhaḥ duryodhau duryodhāḥ
Vocativeduryodha duryodhau duryodhāḥ
Accusativeduryodham duryodhau duryodhān
Instrumentalduryodhena duryodhābhyām duryodhaiḥ duryodhebhiḥ
Dativeduryodhāya duryodhābhyām duryodhebhyaḥ
Ablativeduryodhāt duryodhābhyām duryodhebhyaḥ
Genitiveduryodhasya duryodhayoḥ duryodhānām
Locativeduryodhe duryodhayoḥ duryodheṣu

Compound duryodha -

Adverb -duryodham -duryodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria