Declension table of ?durvyamāṇa

Deva

MasculineSingularDualPlural
Nominativedurvyamāṇaḥ durvyamāṇau durvyamāṇāḥ
Vocativedurvyamāṇa durvyamāṇau durvyamāṇāḥ
Accusativedurvyamāṇam durvyamāṇau durvyamāṇān
Instrumentaldurvyamāṇena durvyamāṇābhyām durvyamāṇaiḥ durvyamāṇebhiḥ
Dativedurvyamāṇāya durvyamāṇābhyām durvyamāṇebhyaḥ
Ablativedurvyamāṇāt durvyamāṇābhyām durvyamāṇebhyaḥ
Genitivedurvyamāṇasya durvyamāṇayoḥ durvyamāṇānām
Locativedurvyamāṇe durvyamāṇayoḥ durvyamāṇeṣu

Compound durvyamāṇa -

Adverb -durvyamāṇam -durvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria