Declension table of ?durvya

Deva

NeuterSingularDualPlural
Nominativedurvyam durvye durvyāṇi
Vocativedurvya durvye durvyāṇi
Accusativedurvyam durvye durvyāṇi
Instrumentaldurvyeṇa durvyābhyām durvyaiḥ
Dativedurvyāya durvyābhyām durvyebhyaḥ
Ablativedurvyāt durvyābhyām durvyebhyaḥ
Genitivedurvyasya durvyayoḥ durvyāṇām
Locativedurvye durvyayoḥ durvyeṣu

Compound durvya -

Adverb -durvyam -durvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria