सुबन्तावली ?दुर्विवक्त्री

Roma

स्त्रीएकद्विबहु
प्रथमादुर्विवक्त्री दुर्विवक्त्र्यौ दुर्विवक्त्र्यः
सम्बोधनम्दुर्विवक्त्रि दुर्विवक्त्र्यौ दुर्विवक्त्र्यः
द्वितीयादुर्विवक्त्रीम् दुर्विवक्त्र्यौ दुर्विवक्त्रीः
तृतीयादुर्विवक्त्र्या दुर्विवक्त्रीभ्याम् दुर्विवक्त्रीभिः
चतुर्थीदुर्विवक्त्र्यै दुर्विवक्त्रीभ्याम् दुर्विवक्त्रीभ्यः
पञ्चमीदुर्विवक्त्र्याः दुर्विवक्त्रीभ्याम् दुर्विवक्त्रीभ्यः
षष्ठीदुर्विवक्त्र्याः दुर्विवक्त्र्योः दुर्विवक्त्रीणाम्
सप्तमीदुर्विवक्त्र्याम् दुर्विवक्त्र्योः दुर्विवक्त्रीषु

समास दुर्विवक्त्रि दुर्विवक्त्री

अव्यय ॰दुर्विवक्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria