Declension table of ?durvitavyā

Deva

FeminineSingularDualPlural
Nominativedurvitavyā durvitavye durvitavyāḥ
Vocativedurvitavye durvitavye durvitavyāḥ
Accusativedurvitavyām durvitavye durvitavyāḥ
Instrumentaldurvitavyayā durvitavyābhyām durvitavyābhiḥ
Dativedurvitavyāyai durvitavyābhyām durvitavyābhyaḥ
Ablativedurvitavyāyāḥ durvitavyābhyām durvitavyābhyaḥ
Genitivedurvitavyāyāḥ durvitavyayoḥ durvitavyānām
Locativedurvitavyāyām durvitavyayoḥ durvitavyāsu

Adverb -durvitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria