Declension table of ?durvitavya

Deva

NeuterSingularDualPlural
Nominativedurvitavyam durvitavye durvitavyāni
Vocativedurvitavya durvitavye durvitavyāni
Accusativedurvitavyam durvitavye durvitavyāni
Instrumentaldurvitavyena durvitavyābhyām durvitavyaiḥ
Dativedurvitavyāya durvitavyābhyām durvitavyebhyaḥ
Ablativedurvitavyāt durvitavyābhyām durvitavyebhyaḥ
Genitivedurvitavyasya durvitavyayoḥ durvitavyānām
Locativedurvitavye durvitavyayoḥ durvitavyeṣu

Compound durvitavya -

Adverb -durvitavyam -durvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria