Declension table of ?durvitavya

Deva

MasculineSingularDualPlural
Nominativedurvitavyaḥ durvitavyau durvitavyāḥ
Vocativedurvitavya durvitavyau durvitavyāḥ
Accusativedurvitavyam durvitavyau durvitavyān
Instrumentaldurvitavyena durvitavyābhyām durvitavyaiḥ durvitavyebhiḥ
Dativedurvitavyāya durvitavyābhyām durvitavyebhyaḥ
Ablativedurvitavyāt durvitavyābhyām durvitavyebhyaḥ
Genitivedurvitavyasya durvitavyayoḥ durvitavyānām
Locativedurvitavye durvitavyayoḥ durvitavyeṣu

Compound durvitavya -

Adverb -durvitavyam -durvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria