Declension table of ?durvitavat

Deva

NeuterSingularDualPlural
Nominativedurvitavat durvitavantī durvitavatī durvitavanti
Vocativedurvitavat durvitavantī durvitavatī durvitavanti
Accusativedurvitavat durvitavantī durvitavatī durvitavanti
Instrumentaldurvitavatā durvitavadbhyām durvitavadbhiḥ
Dativedurvitavate durvitavadbhyām durvitavadbhyaḥ
Ablativedurvitavataḥ durvitavadbhyām durvitavadbhyaḥ
Genitivedurvitavataḥ durvitavatoḥ durvitavatām
Locativedurvitavati durvitavatoḥ durvitavatsu

Adverb -durvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria