Declension table of ?durvitavat

Deva

MasculineSingularDualPlural
Nominativedurvitavān durvitavantau durvitavantaḥ
Vocativedurvitavan durvitavantau durvitavantaḥ
Accusativedurvitavantam durvitavantau durvitavataḥ
Instrumentaldurvitavatā durvitavadbhyām durvitavadbhiḥ
Dativedurvitavate durvitavadbhyām durvitavadbhyaḥ
Ablativedurvitavataḥ durvitavadbhyām durvitavadbhyaḥ
Genitivedurvitavataḥ durvitavatoḥ durvitavatām
Locativedurvitavati durvitavatoḥ durvitavatsu

Compound durvitavat -

Adverb -durvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria