Declension table of ?durvitā

Deva

FeminineSingularDualPlural
Nominativedurvitā durvite durvitāḥ
Vocativedurvite durvite durvitāḥ
Accusativedurvitām durvite durvitāḥ
Instrumentaldurvitayā durvitābhyām durvitābhiḥ
Dativedurvitāyai durvitābhyām durvitābhyaḥ
Ablativedurvitāyāḥ durvitābhyām durvitābhyaḥ
Genitivedurvitāyāḥ durvitayoḥ durvitānām
Locativedurvitāyām durvitayoḥ durvitāsu

Adverb -durvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria