Declension table of ?durvita

Deva

NeuterSingularDualPlural
Nominativedurvitam durvite durvitāni
Vocativedurvita durvite durvitāni
Accusativedurvitam durvite durvitāni
Instrumentaldurvitena durvitābhyām durvitaiḥ
Dativedurvitāya durvitābhyām durvitebhyaḥ
Ablativedurvitāt durvitābhyām durvitebhyaḥ
Genitivedurvitasya durvitayoḥ durvitānām
Locativedurvite durvitayoḥ durviteṣu

Compound durvita -

Adverb -durvitam -durvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria