Declension table of ?durvita

Deva

MasculineSingularDualPlural
Nominativedurvitaḥ durvitau durvitāḥ
Vocativedurvita durvitau durvitāḥ
Accusativedurvitam durvitau durvitān
Instrumentaldurvitena durvitābhyām durvitaiḥ durvitebhiḥ
Dativedurvitāya durvitābhyām durvitebhyaḥ
Ablativedurvitāt durvitābhyām durvitebhyaḥ
Genitivedurvitasya durvitayoḥ durvitānām
Locativedurvite durvitayoḥ durviteṣu

Compound durvita -

Adverb -durvitam -durvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria