Declension table of ?durvipākā

Deva

FeminineSingularDualPlural
Nominativedurvipākā durvipāke durvipākāḥ
Vocativedurvipāke durvipāke durvipākāḥ
Accusativedurvipākām durvipāke durvipākāḥ
Instrumentaldurvipākayā durvipākābhyām durvipākābhiḥ
Dativedurvipākāyai durvipākābhyām durvipākābhyaḥ
Ablativedurvipākāyāḥ durvipākābhyām durvipākābhyaḥ
Genitivedurvipākāyāḥ durvipākayoḥ durvipākāṇām
Locativedurvipākāyām durvipākayoḥ durvipākāsu

Adverb -durvipākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria