सुबन्तावली ?दुर्विचिन्त्या

Roma

स्त्रीएकद्विबहु
प्रथमादुर्विचिन्त्या दुर्विचिन्त्ये दुर्विचिन्त्याः
सम्बोधनम्दुर्विचिन्त्ये दुर्विचिन्त्ये दुर्विचिन्त्याः
द्वितीयादुर्विचिन्त्याम् दुर्विचिन्त्ये दुर्विचिन्त्याः
तृतीयादुर्विचिन्त्यया दुर्विचिन्त्याभ्याम् दुर्विचिन्त्याभिः
चतुर्थीदुर्विचिन्त्यायै दुर्विचिन्त्याभ्याम् दुर्विचिन्त्याभ्यः
पञ्चमीदुर्विचिन्त्यायाः दुर्विचिन्त्याभ्याम् दुर्विचिन्त्याभ्यः
षष्ठीदुर्विचिन्त्यायाः दुर्विचिन्त्ययोः दुर्विचिन्त्यानाम्
सप्तमीदुर्विचिन्त्यायाम् दुर्विचिन्त्ययोः दुर्विचिन्त्यासु

अव्यय ॰दुर्विचिन्त्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria