सुबन्तावली ?दुर्विचिन्तिता

Roma

स्त्रीएकद्विबहु
प्रथमादुर्विचिन्तिता दुर्विचिन्तिते दुर्विचिन्तिताः
सम्बोधनम्दुर्विचिन्तिते दुर्विचिन्तिते दुर्विचिन्तिताः
द्वितीयादुर्विचिन्तिताम् दुर्विचिन्तिते दुर्विचिन्तिताः
तृतीयादुर्विचिन्तितया दुर्विचिन्तिताभ्याम् दुर्विचिन्तिताभिः
चतुर्थीदुर्विचिन्तितायै दुर्विचिन्तिताभ्याम् दुर्विचिन्तिताभ्यः
पञ्चमीदुर्विचिन्तितायाः दुर्विचिन्तिताभ्याम् दुर्विचिन्तिताभ्यः
षष्ठीदुर्विचिन्तितायाः दुर्विचिन्तितयोः दुर्विचिन्तितानाम्
सप्तमीदुर्विचिन्तितायाम् दुर्विचिन्तितयोः दुर्विचिन्तितासु

अव्यय ॰दुर्विचिन्तितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria