Declension table of ?durviṣyat

Deva

NeuterSingularDualPlural
Nominativedurviṣyat durviṣyantī durviṣyatī durviṣyanti
Vocativedurviṣyat durviṣyantī durviṣyatī durviṣyanti
Accusativedurviṣyat durviṣyantī durviṣyatī durviṣyanti
Instrumentaldurviṣyatā durviṣyadbhyām durviṣyadbhiḥ
Dativedurviṣyate durviṣyadbhyām durviṣyadbhyaḥ
Ablativedurviṣyataḥ durviṣyadbhyām durviṣyadbhyaḥ
Genitivedurviṣyataḥ durviṣyatoḥ durviṣyatām
Locativedurviṣyati durviṣyatoḥ durviṣyatsu

Adverb -durviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria