Declension table of ?durviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedurviṣyamāṇā durviṣyamāṇe durviṣyamāṇāḥ
Vocativedurviṣyamāṇe durviṣyamāṇe durviṣyamāṇāḥ
Accusativedurviṣyamāṇām durviṣyamāṇe durviṣyamāṇāḥ
Instrumentaldurviṣyamāṇayā durviṣyamāṇābhyām durviṣyamāṇābhiḥ
Dativedurviṣyamāṇāyai durviṣyamāṇābhyām durviṣyamāṇābhyaḥ
Ablativedurviṣyamāṇāyāḥ durviṣyamāṇābhyām durviṣyamāṇābhyaḥ
Genitivedurviṣyamāṇāyāḥ durviṣyamāṇayoḥ durviṣyamāṇānām
Locativedurviṣyamāṇāyām durviṣyamāṇayoḥ durviṣyamāṇāsu

Adverb -durviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria