Declension table of ?durviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedurviṣyamāṇaḥ durviṣyamāṇau durviṣyamāṇāḥ
Vocativedurviṣyamāṇa durviṣyamāṇau durviṣyamāṇāḥ
Accusativedurviṣyamāṇam durviṣyamāṇau durviṣyamāṇān
Instrumentaldurviṣyamāṇena durviṣyamāṇābhyām durviṣyamāṇaiḥ durviṣyamāṇebhiḥ
Dativedurviṣyamāṇāya durviṣyamāṇābhyām durviṣyamāṇebhyaḥ
Ablativedurviṣyamāṇāt durviṣyamāṇābhyām durviṣyamāṇebhyaḥ
Genitivedurviṣyamāṇasya durviṣyamāṇayoḥ durviṣyamāṇānām
Locativedurviṣyamāṇe durviṣyamāṇayoḥ durviṣyamāṇeṣu

Compound durviṣyamāṇa -

Adverb -durviṣyamāṇam -durviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria