Declension table of ?durvantī

Deva

FeminineSingularDualPlural
Nominativedurvantī durvantyau durvantyaḥ
Vocativedurvanti durvantyau durvantyaḥ
Accusativedurvantīm durvantyau durvantīḥ
Instrumentaldurvantyā durvantībhyām durvantībhiḥ
Dativedurvantyai durvantībhyām durvantībhyaḥ
Ablativedurvantyāḥ durvantībhyām durvantībhyaḥ
Genitivedurvantyāḥ durvantyoḥ durvantīnām
Locativedurvantyām durvantyoḥ durvantīṣu

Compound durvanti - durvantī -

Adverb -durvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria