Declension table of ?durvamāṇā

Deva

FeminineSingularDualPlural
Nominativedurvamāṇā durvamāṇe durvamāṇāḥ
Vocativedurvamāṇe durvamāṇe durvamāṇāḥ
Accusativedurvamāṇām durvamāṇe durvamāṇāḥ
Instrumentaldurvamāṇayā durvamāṇābhyām durvamāṇābhiḥ
Dativedurvamāṇāyai durvamāṇābhyām durvamāṇābhyaḥ
Ablativedurvamāṇāyāḥ durvamāṇābhyām durvamāṇābhyaḥ
Genitivedurvamāṇāyāḥ durvamāṇayoḥ durvamāṇānām
Locativedurvamāṇāyām durvamāṇayoḥ durvamāṇāsu

Adverb -durvamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria