Declension table of ?durvamāṇa

Deva

NeuterSingularDualPlural
Nominativedurvamāṇam durvamāṇe durvamāṇāni
Vocativedurvamāṇa durvamāṇe durvamāṇāni
Accusativedurvamāṇam durvamāṇe durvamāṇāni
Instrumentaldurvamāṇena durvamāṇābhyām durvamāṇaiḥ
Dativedurvamāṇāya durvamāṇābhyām durvamāṇebhyaḥ
Ablativedurvamāṇāt durvamāṇābhyām durvamāṇebhyaḥ
Genitivedurvamāṇasya durvamāṇayoḥ durvamāṇānām
Locativedurvamāṇe durvamāṇayoḥ durvamāṇeṣu

Compound durvamāṇa -

Adverb -durvamāṇam -durvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria