Declension table of ?durvamāṇa

Deva

MasculineSingularDualPlural
Nominativedurvamāṇaḥ durvamāṇau durvamāṇāḥ
Vocativedurvamāṇa durvamāṇau durvamāṇāḥ
Accusativedurvamāṇam durvamāṇau durvamāṇān
Instrumentaldurvamāṇena durvamāṇābhyām durvamāṇaiḥ durvamāṇebhiḥ
Dativedurvamāṇāya durvamāṇābhyām durvamāṇebhyaḥ
Ablativedurvamāṇāt durvamāṇābhyām durvamāṇebhyaḥ
Genitivedurvamāṇasya durvamāṇayoḥ durvamāṇānām
Locativedurvamāṇe durvamāṇayoḥ durvamāṇeṣu

Compound durvamāṇa -

Adverb -durvamāṇam -durvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria