सुबन्तावली ?दुर्वदक

Roma

पुमान्एकद्विबहु
प्रथमादुर्वदकः दुर्वदकौ दुर्वदकाः
सम्बोधनम्दुर्वदक दुर्वदकौ दुर्वदकाः
द्वितीयादुर्वदकम् दुर्वदकौ दुर्वदकान्
तृतीयादुर्वदकेन दुर्वदकाभ्याम् दुर्वदकैः दुर्वदकेभिः
चतुर्थीदुर्वदकाय दुर्वदकाभ्याम् दुर्वदकेभ्यः
पञ्चमीदुर्वदकात् दुर्वदकाभ्याम् दुर्वदकेभ्यः
षष्ठीदुर्वदकस्य दुर्वदकयोः दुर्वदकानाम्
सप्तमीदुर्वदके दुर्वदकयोः दुर्वदकेषु

समास दुर्वदक

अव्यय ॰दुर्वदकम् ॰दुर्वदकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria