सुबन्तावली ?दुर्वचका

Roma

स्त्रीएकद्विबहु
प्रथमादुर्वचका दुर्वचके दुर्वचकाः
सम्बोधनम्दुर्वचके दुर्वचके दुर्वचकाः
द्वितीयादुर्वचकाम् दुर्वचके दुर्वचकाः
तृतीयादुर्वचकया दुर्वचकाभ्याम् दुर्वचकाभिः
चतुर्थीदुर्वचकायै दुर्वचकाभ्याम् दुर्वचकाभ्यः
पञ्चमीदुर्वचकायाः दुर्वचकाभ्याम् दुर्वचकाभ्यः
षष्ठीदुर्वचकायाः दुर्वचकयोः दुर्वचकानाम्
सप्तमीदुर्वचकायाम् दुर्वचकयोः दुर्वचकासु

अव्यय ॰दुर्वचकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria