सुबन्तावली ?दुर्वासोद्विशती

Roma

स्त्रीएकद्विबहु
प्रथमादुर्वासोद्विशती दुर्वासोद्विशत्यौ दुर्वासोद्विशत्यः
सम्बोधनम्दुर्वासोद्विशति दुर्वासोद्विशत्यौ दुर्वासोद्विशत्यः
द्वितीयादुर्वासोद्विशतीम् दुर्वासोद्विशत्यौ दुर्वासोद्विशतीः
तृतीयादुर्वासोद्विशत्या दुर्वासोद्विशतीभ्याम् दुर्वासोद्विशतीभिः
चतुर्थीदुर्वासोद्विशत्यै दुर्वासोद्विशतीभ्याम् दुर्वासोद्विशतीभ्यः
पञ्चमीदुर्वासोद्विशत्याः दुर्वासोद्विशतीभ्याम् दुर्वासोद्विशतीभ्यः
षष्ठीदुर्वासोद्विशत्याः दुर्वासोद्विशत्योः दुर्वासोद्विशतीनाम्
सप्तमीदुर्वासोद्विशत्याम् दुर्वासोद्विशत्योः दुर्वासोद्विशतीषु

समास दुर्वासोद्विशति दुर्वासोद्विशती

अव्यय ॰दुर्वासोद्विशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria