सुबन्तावली ?दुर्वासोदर्पभन्ग

Roma

पुमान्एकद्विबहु
प्रथमादुर्वासोदर्पभन्गः दुर्वासोदर्पभन्गौ दुर्वासोदर्पभन्गाः
सम्बोधनम्दुर्वासोदर्पभन्ग दुर्वासोदर्पभन्गौ दुर्वासोदर्पभन्गाः
द्वितीयादुर्वासोदर्पभन्गम् दुर्वासोदर्पभन्गौ दुर्वासोदर्पभन्गान्
तृतीयादुर्वासोदर्पभन्गेन दुर्वासोदर्पभन्गाभ्याम् दुर्वासोदर्पभन्गैः दुर्वासोदर्पभन्गेभिः
चतुर्थीदुर्वासोदर्पभन्गाय दुर्वासोदर्पभन्गाभ्याम् दुर्वासोदर्पभन्गेभ्यः
पञ्चमीदुर्वासोदर्पभन्गात् दुर्वासोदर्पभन्गाभ्याम् दुर्वासोदर्पभन्गेभ्यः
षष्ठीदुर्वासोदर्पभन्गस्य दुर्वासोदर्पभन्गयोः दुर्वासोदर्पभन्गानाम्
सप्तमीदुर्वासोदर्पभन्गे दुर्वासोदर्पभन्गयोः दुर्वासोदर्पभन्गेषु

समास दुर्वासोदर्पभन्ग

अव्यय ॰दुर्वासोदर्पभन्गम् ॰दुर्वासोदर्पभन्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria