Declension table of ?durvāsā

Deva

FeminineSingularDualPlural
Nominativedurvāsā durvāse durvāsāḥ
Vocativedurvāse durvāse durvāsāḥ
Accusativedurvāsām durvāse durvāsāḥ
Instrumentaldurvāsayā durvāsābhyām durvāsābhiḥ
Dativedurvāsāyai durvāsābhyām durvāsābhyaḥ
Ablativedurvāsāyāḥ durvāsābhyām durvāsābhyaḥ
Genitivedurvāsāyāḥ durvāsayoḥ durvāsānām
Locativedurvāsāyām durvāsayoḥ durvāsāsu

Adverb -durvāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria