Declension table of ?durvaṇīya

Deva

NeuterSingularDualPlural
Nominativedurvaṇīyam durvaṇīye durvaṇīyāni
Vocativedurvaṇīya durvaṇīye durvaṇīyāni
Accusativedurvaṇīyam durvaṇīye durvaṇīyāni
Instrumentaldurvaṇīyena durvaṇīyābhyām durvaṇīyaiḥ
Dativedurvaṇīyāya durvaṇīyābhyām durvaṇīyebhyaḥ
Ablativedurvaṇīyāt durvaṇīyābhyām durvaṇīyebhyaḥ
Genitivedurvaṇīyasya durvaṇīyayoḥ durvaṇīyānām
Locativedurvaṇīye durvaṇīyayoḥ durvaṇīyeṣu

Compound durvaṇīya -

Adverb -durvaṇīyam -durvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria