Declension table of ?durutā

Deva

FeminineSingularDualPlural
Nominativedurutā durute durutāḥ
Vocativedurute durute durutāḥ
Accusativedurutām durute durutāḥ
Instrumentaldurutayā durutābhyām durutābhiḥ
Dativedurutāyai durutābhyām durutābhyaḥ
Ablativedurutāyāḥ durutābhyām durutābhyaḥ
Genitivedurutāyāḥ durutayoḥ durutānām
Locativedurutāyām durutayoḥ durutāsu

Adverb -durutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria