सुबन्तावली ?दुरुपलक्ष

Roma

नपुंसकम्एकद्विबहु
प्रथमादुरुपलक्षम् दुरुपलक्षे दुरुपलक्षाणि
सम्बोधनम्दुरुपलक्ष दुरुपलक्षे दुरुपलक्षाणि
द्वितीयादुरुपलक्षम् दुरुपलक्षे दुरुपलक्षाणि
तृतीयादुरुपलक्षेण दुरुपलक्षाभ्याम् दुरुपलक्षैः
चतुर्थीदुरुपलक्षाय दुरुपलक्षाभ्याम् दुरुपलक्षेभ्यः
पञ्चमीदुरुपलक्षात् दुरुपलक्षाभ्याम् दुरुपलक्षेभ्यः
षष्ठीदुरुपलक्षस्य दुरुपलक्षयोः दुरुपलक्षाणाम्
सप्तमीदुरुपलक्षे दुरुपलक्षयोः दुरुपलक्षेषु

समास दुरुपलक्ष

अव्यय ॰दुरुपलक्षम् ॰दुरुपलक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria