सुबन्तावली ?दुरोणयु

Roma

पुमान्एकद्विबहु
प्रथमादुरोणयुः दुरोणयू दुरोणयवः
सम्बोधनम्दुरोणयो दुरोणयू दुरोणयवः
द्वितीयादुरोणयुम् दुरोणयू दुरोणयून्
तृतीयादुरोणयुना दुरोणयुभ्याम् दुरोणयुभिः
चतुर्थीदुरोणयवे दुरोणयुभ्याम् दुरोणयुभ्यः
पञ्चमीदुरोणयोः दुरोणयुभ्याम् दुरोणयुभ्यः
षष्ठीदुरोणयोः दुरोणय्वोः दुरोणयूनाम्
सप्तमीदुरोणयौ दुरोणय्वोः दुरोणयुषु

समास दुरोणयु

अव्यय ॰दुरोणयु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria