सुबन्तावली ?दुर्निरीक्ष्या

Roma

स्त्रीएकद्विबहु
प्रथमादुर्निरीक्ष्या दुर्निरीक्ष्ये दुर्निरीक्ष्याः
सम्बोधनम्दुर्निरीक्ष्ये दुर्निरीक्ष्ये दुर्निरीक्ष्याः
द्वितीयादुर्निरीक्ष्याम् दुर्निरीक्ष्ये दुर्निरीक्ष्याः
तृतीयादुर्निरीक्ष्यया दुर्निरीक्ष्याभ्याम् दुर्निरीक्ष्याभिः
चतुर्थीदुर्निरीक्ष्यायै दुर्निरीक्ष्याभ्याम् दुर्निरीक्ष्याभ्यः
पञ्चमीदुर्निरीक्ष्यायाः दुर्निरीक्ष्याभ्याम् दुर्निरीक्ष्याभ्यः
षष्ठीदुर्निरीक्ष्यायाः दुर्निरीक्ष्ययोः दुर्निरीक्ष्याणाम्
सप्तमीदुर्निरीक्ष्यायाम् दुर्निरीक्ष्ययोः दुर्निरीक्ष्यासु

अव्यय ॰दुर्निरीक्ष्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria