Declension table of ?durnirīkṣā

Deva

FeminineSingularDualPlural
Nominativedurnirīkṣā durnirīkṣe durnirīkṣāḥ
Vocativedurnirīkṣe durnirīkṣe durnirīkṣāḥ
Accusativedurnirīkṣām durnirīkṣe durnirīkṣāḥ
Instrumentaldurnirīkṣayā durnirīkṣābhyām durnirīkṣābhiḥ
Dativedurnirīkṣāyai durnirīkṣābhyām durnirīkṣābhyaḥ
Ablativedurnirīkṣāyāḥ durnirīkṣābhyām durnirīkṣābhyaḥ
Genitivedurnirīkṣāyāḥ durnirīkṣayoḥ durnirīkṣāṇām
Locativedurnirīkṣāyām durnirīkṣayoḥ durnirīkṣāsu

Adverb -durnirīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria