Declension table of ?durnāmnī

Deva

FeminineSingularDualPlural
Nominativedurnāmnī durnāmnyau durnāmnyaḥ
Vocativedurnāmni durnāmnyau durnāmnyaḥ
Accusativedurnāmnīm durnāmnyau durnāmnīḥ
Instrumentaldurnāmnyā durnāmnībhyām durnāmnībhiḥ
Dativedurnāmnyai durnāmnībhyām durnāmnībhyaḥ
Ablativedurnāmnyāḥ durnāmnībhyām durnāmnībhyaḥ
Genitivedurnāmnyāḥ durnāmnyoḥ durnāmnīnām
Locativedurnāmnyām durnāmnyoḥ durnāmnīṣu

Compound durnāmni - durnāmnī -

Adverb -durnāmni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria