Declension table of ?durmedhā

Deva

FeminineSingularDualPlural
Nominativedurmedhā durmedhe durmedhāḥ
Vocativedurmedhe durmedhe durmedhāḥ
Accusativedurmedhām durmedhe durmedhāḥ
Instrumentaldurmedhayā durmedhābhyām durmedhābhiḥ
Dativedurmedhāyai durmedhābhyām durmedhābhyaḥ
Ablativedurmedhāyāḥ durmedhābhyām durmedhābhyaḥ
Genitivedurmedhāyāḥ durmedhayoḥ durmedhānām
Locativedurmedhāyām durmedhayoḥ durmedhāsu

Adverb -durmedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria