Declension table of ?durmaṅgalī

Deva

FeminineSingularDualPlural
Nominativedurmaṅgalī durmaṅgalyau durmaṅgalyaḥ
Vocativedurmaṅgali durmaṅgalyau durmaṅgalyaḥ
Accusativedurmaṅgalīm durmaṅgalyau durmaṅgalīḥ
Instrumentaldurmaṅgalyā durmaṅgalībhyām durmaṅgalībhiḥ
Dativedurmaṅgalyai durmaṅgalībhyām durmaṅgalībhyaḥ
Ablativedurmaṅgalyāḥ durmaṅgalībhyām durmaṅgalībhyaḥ
Genitivedurmaṅgalyāḥ durmaṅgalyoḥ durmaṅgalīnām
Locativedurmaṅgalyām durmaṅgalyoḥ durmaṅgalīṣu

Compound durmaṅgali - durmaṅgalī -

Adverb -durmaṅgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria