Declension table of ?durmāyu_ā

Deva

FeminineSingularDualPlural
Nominativedurmāyu_ā durmāyu_e durmāyu_āḥ
Vocativedurmāyu_e durmāyu_e durmāyu_āḥ
Accusativedurmāyu_ām durmāyu_e durmāyu_āḥ
Instrumentaldurmāyu_ayā durmāyu_ābhyām durmāyu_ābhiḥ
Dativedurmāyu_āyai durmāyu_ābhyām durmāyu_ābhyaḥ
Ablativedurmāyu_āyāḥ durmāyu_ābhyām durmāyu_ābhyaḥ
Genitivedurmāyu_āyāḥ durmāyu_ayoḥ durmāyu_ānām
Locativedurmāyu_āyām durmāyu_ayoḥ durmāyu_āsu

Adverb -durmāyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria