Declension table of ?durlabhatamā

Deva

FeminineSingularDualPlural
Nominativedurlabhatamā durlabhatame durlabhatamāḥ
Vocativedurlabhatame durlabhatame durlabhatamāḥ
Accusativedurlabhatamām durlabhatame durlabhatamāḥ
Instrumentaldurlabhatamayā durlabhatamābhyām durlabhatamābhiḥ
Dativedurlabhatamāyai durlabhatamābhyām durlabhatamābhyaḥ
Ablativedurlabhatamāyāḥ durlabhatamābhyām durlabhatamābhyaḥ
Genitivedurlabhatamāyāḥ durlabhatamayoḥ durlabhatamānām
Locativedurlabhatamāyām durlabhatamayoḥ durlabhatamāsu

Adverb -durlabhatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria