सुबन्तावली ?दुर्लभराज

Roma

पुमान्एकद्विबहु
प्रथमादुर्लभराजः दुर्लभराजौ दुर्लभराजाः
सम्बोधनम्दुर्लभराज दुर्लभराजौ दुर्लभराजाः
द्वितीयादुर्लभराजम् दुर्लभराजौ दुर्लभराजान्
तृतीयादुर्लभराजेन दुर्लभराजाभ्याम् दुर्लभराजैः दुर्लभराजेभिः
चतुर्थीदुर्लभराजाय दुर्लभराजाभ्याम् दुर्लभराजेभ्यः
पञ्चमीदुर्लभराजात् दुर्लभराजाभ्याम् दुर्लभराजेभ्यः
षष्ठीदुर्लभराजस्य दुर्लभराजयोः दुर्लभराजानाम्
सप्तमीदुर्लभराजे दुर्लभराजयोः दुर्लभराजेषु

समास दुर्लभराज

अव्यय ॰दुर्लभराजम् ॰दुर्लभराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria