सुबन्तावली ?दुर्लभदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमादुर्लभदर्शनम् दुर्लभदर्शने दुर्लभदर्शनानि
सम्बोधनम्दुर्लभदर्शन दुर्लभदर्शने दुर्लभदर्शनानि
द्वितीयादुर्लभदर्शनम् दुर्लभदर्शने दुर्लभदर्शनानि
तृतीयादुर्लभदर्शनेन दुर्लभदर्शनाभ्याम् दुर्लभदर्शनैः
चतुर्थीदुर्लभदर्शनाय दुर्लभदर्शनाभ्याम् दुर्लभदर्शनेभ्यः
पञ्चमीदुर्लभदर्शनात् दुर्लभदर्शनाभ्याम् दुर्लभदर्शनेभ्यः
षष्ठीदुर्लभदर्शनस्य दुर्लभदर्शनयोः दुर्लभदर्शनानाम्
सप्तमीदुर्लभदर्शने दुर्लभदर्शनयोः दुर्लभदर्शनेषु

समास दुर्लभदर्शन

अव्यय ॰दुर्लभदर्शनम् ॰दुर्लभदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria