सुबन्तावली ?दुर्जनमल्ल

Roma

पुमान्एकद्विबहु
प्रथमादुर्जनमल्लः दुर्जनमल्लौ दुर्जनमल्लाः
सम्बोधनम्दुर्जनमल्ल दुर्जनमल्लौ दुर्जनमल्लाः
द्वितीयादुर्जनमल्लम् दुर्जनमल्लौ दुर्जनमल्लान्
तृतीयादुर्जनमल्लेन दुर्जनमल्लाभ्याम् दुर्जनमल्लैः दुर्जनमल्लेभिः
चतुर्थीदुर्जनमल्लाय दुर्जनमल्लाभ्याम् दुर्जनमल्लेभ्यः
पञ्चमीदुर्जनमल्लात् दुर्जनमल्लाभ्याम् दुर्जनमल्लेभ्यः
षष्ठीदुर्जनमल्लस्य दुर्जनमल्लयोः दुर्जनमल्लानाम्
सप्तमीदुर्जनमल्ले दुर्जनमल्लयोः दुर्जनमल्लेषु

समास दुर्जनमल्ल

अव्यय ॰दुर्जनमल्लम् ॰दुर्जनमल्लात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria