Declension table of ?durjātā

Deva

FeminineSingularDualPlural
Nominativedurjātā durjāte durjātāḥ
Vocativedurjāte durjāte durjātāḥ
Accusativedurjātām durjāte durjātāḥ
Instrumentaldurjātayā durjātābhyām durjātābhiḥ
Dativedurjātāyai durjātābhyām durjātābhyaḥ
Ablativedurjātāyāḥ durjātābhyām durjātābhyaḥ
Genitivedurjātāyāḥ durjātayoḥ durjātānām
Locativedurjātāyām durjātayoḥ durjātāsu

Adverb -durjātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria